Rig-Veda 2.014.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ádhvaryavo yó diviyásya vásvo      ádhvaryavaḥ = yáḥ divyásya vásvaḥ      M        ——◡—   —   ◡◡—◡   ——   (11)
b.     yáḥ pā́rthivasya kṣámiyasya rā́jā      yáḥ pā́rthivasya = kṣámyasya rā́jā      M        —   —◡——   ◡◡—◡   ——   (11)
c.     tám ū́rdaraṃ ná pṛṇatā yávena      tám ū́rdaram ná+_ = pṛṇatā+ } yávena      M        ◡   —◡—   ◡   ◡◡—   ◡—◡   (11)
d.     índraṃ sómebhis tád ápo vo astu      índram sómebhiḥ = tát ápaḥ } vaḥ astu      M        ——   ———   ◡   ◡—   ◡   —◡   (11)

Labels:M: genre M  
Aufrecht: ádhvaryavo yó divyásya vásvo yáḥ pā́rthivasya kṣámyasya rā́jā
tám ū́rdaraṃ ná pṛṇatā yávenéndraṃ sómebhis tád ápo vo astu
Pada-Pāṭha: adhvaryavaḥ | yaḥ | divyasya | vasvaḥ | yaḥ | pārthivasya | kṣamyasya | rājā | tam | ūrdaram | na | pṛṇata | yavena | indram | somebhiḥ | tat | apaḥ | vaḥ | astu
Van Nooten & Holland (2nd ed.): ádhvaryavo yó div<i>yásya vásvo yáḥ pā́=rthivasya kṣám<i>yasya rā́=jā
tám ū́=rdaraṃ ná pṛṇatā yáven<a> <í>ndraṃ sómebhis tád ápo vo astu [buggy OCR; check source]
Griffith: Him, ministers, the Lord of heavenly treasure and all terrestrial wealth that earth possesses,
Him, Indra, fill with Soma as a garner is filled with barley full: be this your labour.
Geldner: Adhvaryu' s! Der König ist des himmlischen Guts, des irdischen, das im Boden liegt, den Indra füllet mit Soma wie ein Speicher mit Korn! Das soll euer Geschäft sein. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search